Posts

Showing posts from June, 2023

वार्तालाप

आपका नाम क्या है? What is Your Name? त्वम् नाम किम्? मेरा नाम रमेश है। My Name is Ramesh. मम् नाम रमेश: अस्ति। अच्छा। Good , Nice. उत्तमः। मेरी मदद करो। Please , Help Me. मम साहाय्यम् करिष्यति। एक मिनट One Minute क्षणमेकम् कृपया: शुक्रिया! Thank You! धन्यवादः!

Sanskrit Words

Sanskrit 1. I  अहं (aham) 2. We  वयम् (vayam) 3. You (singular) त्वम् (tvam) 4. You (plural)  यूयम् (yuyam) 5. He सः (saha), एषः (eshaha) 6. She सा (saa), एषा (eshaa) 7. It  तत् (tat) 8. They(masculine) ते (te) 9. They(feminine) ताः (taaha) 10. They(neuter) तानि (taani) 11. Who(masculine) कः (kaha) 12. Who(feminine) का (kaa) 13. What  किम् (kim) 14. When कदा (kada) 15. Why किमर्थं (kimartham) 16. Where कुत्र (kutra) 17. From-where कुतः (kutah) 18. How कथम् (katham) 19. How much कति (kati) 20. You(masculine) भवान् (bhavaan) 21. You(feminine) भवति (bhavati) 22. Yes आम् (aam) 23. No न(na)

Daily Use Sanskrit Sentences

Sanskrit Set 1 खुश रहो। सुखी भव। Be happy. खुश हो जाओ! जयजयकारं कुरुत! Cheer up! कुछ भी ले लो। किमपि गृहाण। Take anything. कुछ भी करो । किमपि कुरु। Do anything. और कुछ ? अन्यत् किमपि ? Anything else? और कुछ नहीं । अन्यत् किमपि न। Nothing else. Set 2 कोई ख़ास बात? किमपि विशेषं वस्तु ? Anything special? कुछ ख़ास नहीं। न किमपि विशेषम्। Nothing special. कुछ चाहिए। किमपि इच्छतु। Anything required. कुछ छिपा रहे हो? किं त्वं किमपि गोपयसि ? Hiding something? कुछ भी तो नहीं। न किमपि सर्वथा। It's nothing. Set 3 कुछ भी बोलो। किमपि वदतु। Say anything. कुछ करो। किमपि कुरु । Do something. बाहर आओ। बहिः आगच्छन्तु। Come out. अंदर जाओ। अन्तः गच्छतु। Go in. अंदर आओ। कृपया अन्तः आगच्छन्तु। Come in. बाहर जाओ। बहिः गच्छतु। Go out. Set 4 क्या चल रहा है? अन्यत् किं? What's up? कुछ ख़ास नहीं। न किमपि विशेषम्। Nothing much. रोओ मत। मा रोदितु। Don't cry. क्या हुआ? किमाभवत्‌? What happened? मुझे चोट लग गई। अहं आहतः अभवम्। I'm hurt. Set 5 मैं बीमार हूँ। अहं रोगी अस्मि। I'm sick. / I'm ill....